॥ श्री आञ्जनेय सहस्रनाम स्तोत्रम् ॥

 

ओं अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रऋषिः ।

अनुष्टुप्छन्दः ।

श्रीहनुमान्महारुद्रो देवता । ह्रीं श्रीं ह्रौं ह्रां बीजं । श्रीं इति शक्तिः ।

किलिकिल बु बु कारेण इति कीलकम् । लङ्काविध्वंसनेति कवचम् ।

मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः ॥

 

ध्यानम् –

 

प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।

 

सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥

 

गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।

 

ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥

 

वामहस्तसमाकृष्टदशास्याननमण्डलम् ।

 

उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥

 

 

स्तोत्रं –

 

ओं हनूमान् श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः ।

 

अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ १ ॥

 

धनदो निर्गुणश्शूरो वीरो निधिपतिर्मुनिः ।

 

पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ २ ॥

 

शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः ।

 

पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३ ॥

 

अनादिर्भगवान् देवो विश्वहेतुर्जनाश्रयः ।

 

आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ ४ ॥

 

भर्गो रामो रामभक्तः कल्याणः प्रकृतिस्थिरः ।

 

विश्वम्भरो विश्वमूर्तिर्विश्वाकारश्च विश्वपः ॥ ५ ॥

 

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः ।

 

विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ ६ ॥

 

प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो विद्यावनेचरः ।

 

बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सुखो ह्यजः ॥ ७ ॥

 

अञ्जनासूनुरव्यग्रो ग्रामशान्तो धराधरः ।

 

भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ ८ ॥

 

सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः ।

 

शिवो धर्मप्रतिष्ठाता रामेष्टः फल्गुणप्रियः ॥ ९ ॥

 

गोष्पदीकृतवाराशिः पूर्णकामो धरापतिः ।

 

रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १० ॥

 

जानकीप्राणदाता च रक्षः प्राणापहारकः ।

 

पूर्णसत्त्वः पीतवासाः दिवाकरसमप्रभः ॥ ११ ॥

 

द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।

 

रक्षोघ्नो रामदूतश्च शाकिनीजीवहारकः ॥ १२ ॥

 

भुभुक्कारहतारातिर्गर्वः पर्वतभेदनः ।

 

हेतुमान् प्रांशुबीजं च विश्वभर्ता जगद्गुरुः ॥ १३ ॥

 

जगत्त्राता जगन्नाथो जगदीशो जनेश्वरः ।

 

जगत्पिता हरिः श्रीशो गरुडस्मयभञ्जनः ॥ १४ ॥

 

पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितप्रभः ।

 

ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्ट एव च ॥ १५ ॥

 

सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः ।

 

कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः ॥ १६ ॥

 

सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः ।

 

कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ १७ ॥

 

उदधिक्रमणो देवः संसारभयनाशनः ।

 

वार्धिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ १८ ॥

 

लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ।

 

भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥

 

श्रीरामदूतः कृष्णश्च लङ्काप्रासादभञ्जनः ।

 

कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः ॥ २० ॥

 

विश्वभोक्ता च मारीघ्नो ब्रह्मचारी जितेन्द्रियः ।

 

ऊर्ध्वगो लाङ्गुली माली लाङ्गूलहतराक्षसः ॥ २१ ॥

 

समीरतनुजो वीरो वीरमारो जयप्रदः ।

 

जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ २२ ॥

 

पुण्यकीर्तिः पुण्यगतिः जगत्पावनपावनः ।

 

देवेशो जितरोधश्च रामभक्तिविधायकः ॥ २३ ॥

 

ध्याता ध्येयो नभस्साक्षी चेतश्चैतन्यविग्रहः ।

 

ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ २४ ॥

 

विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ।

 

सुहृत्सिद्धाश्रयः कालः कालभक्षकभर्जितः ॥ २५ ॥

 

लङ्केशनिधन स्थायी लङ्कादाहक ईश्वरः ।

 

चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः ॥ २६ ॥

 

कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ।

 

सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ २७ ॥

 

लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ।

 

रामध्येयो हृषीकेशो विष्णुभक्तो जटी बली ॥ २८ ॥

 

देवारिदर्पहा होता कर्ता हर्ता जगत्प्रभुः ।

 

नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः ॥ २९ ॥

 

निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः ।

 

हनुमांश्च दुराराध्यस्स्तपस्साध्योऽमरेश्वरः ॥ ३० ॥

 

जानकीघनशोकोत्थतापहर्ता परात्परः ।

 

वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ ३१ ॥

 

भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ।

 

पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ ३२ ॥

 

छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ।

 

प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ ३३ ॥

 

क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः ।

 

भक्तानुकम्पे विश्वेशः पुरुहूतः पुरन्दरः ॥ ३४ ॥

 

अग्निर्विभावसुर्भास्वान् यमो निर्‍ऋतिरेव च ।

 

वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः ॥ ३५ ॥

 

रविश्चन्द्रः सुखः सौम्यो गुरुः काव्यः शनैश्चरः ।

 

राहुः केतुर्मरुद्धोता धाता हर्ता समीरकः ॥ ३६ ॥

 

मशकीकृतदेवारिः दैत्यारिर्मधुसूदनः ।

 

कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ ३७ ॥

 

भागीरथिपदाम्भोजः सेतुबन्धविशारदः ।

 

स्वाहा स्वधा हविः कव्यं हव्यकव्यप्रकाशकः ॥ ३८ ॥

 

स्वप्रकाशो महावीरो लघुश्चामितविक्रमः ।

 

प्रड्डिनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ३९ ॥

 

जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः ।

 

विपाप्मा निष्कलङ्कऽश्च महान् महदहङ्कृतिः ॥ ४० ॥

 

खं वायुः पृथिवी ह्यापो वह्निर्दिक्काल एवच ।

 

क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ ४१ ॥

 

हिरण्मयः पुराणश्च खेचरो भूचरो मनुः ।

 

हिरण्यगर्भः सूत्रात्मा राजराजो विशाम्पतिः ॥ ४२ ॥

 

वेदान्तवेद्योद्गीथश्च वेद वेदाङ्गपारगः ।

 

प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ ४३ ॥

 

नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः ।

 

चिन्तामणिर्गुणनिधिः प्रजापतिरनुत्तमः ॥ ४४ ॥

 

पुण्यश्लोकः पुरारातिर्ज्योतिष्मान् शार्वरीपतिः ।

 

किलिकिल्यारवत्रस्तभूतप्रेतपिशाचकः ॥ ४५ ॥

 

ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।

 

अपस्मारहरः स्मर्ता श्रुतिर्गाधा स्मृतिर्मनुः ॥ ४६ ॥

 

स्वर्गद्वारः प्रजाद्वारो मोक्षद्वारः कपीश्वरः ।

 

नादरूपः परब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४७ ॥

 

एकोनैको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः ।

 

ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसत्तमः ॥ ४८ ॥

 

तमोहर्ता निरालम्बो निराकारो गुणाकरः ।

 

गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥

 

बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।

 

बृहत्कर्णो बृहन्नासो बृहन्नेत्रो बृहद्गलः ॥ ५० ॥

 

बृहद्यत्नो बृहच्चेष्टो बृहत्पुच्छो बृहत्करः ।

 

बृहद्गतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः ॥ ५१ ॥

 

बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः ।

 

बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ ५२ ॥

 

देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः ।

 

सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५३ ॥

 

उत्तराशास्थितः श्रीदो दिव्यौषधवशः खगः ।

 

शाखामृगः कपीन्द्र श्च पुराणः श्रुतिसञ्चरः ॥ ५४ ॥

 

चतुरो ब्राह्मणो योगी योगगम्यः परात्परः ।

 

अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५५ ॥

 

पराजितो जितारातिः सदानन्दश्च ईशिता ।

 

गोपालो गोपतिर्गोप्ता कलिः कालः परात्परः ॥ ५६ ॥

 

मनोवेगी सदायोगी संसारभयनाशनः ।

 

तत्त्वदाता च तत्त्वज्ञः तत्त्वं तत्त्वप्रकाशकः ॥ ५७ ॥

 

शुद्धो बुद्धो नित्यमुक्तो युक्ताकारो जयप्रदः ।

 

प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ ५८ ॥

 

मायानिर्जितरक्षश्च मायानिर्मितविष्टपः ।

 

मायाश्रयश्च निर्लेपो मायानिर्वञ्चकः सुखः ॥

 

सुखी सुखप्रदो नागो महेशकृतसंस्तवः ।

 

महेश्वरः सत्यसन्धः शरभः कलिपावनः ॥ ६० ॥

 

रसो रसज्ञः सम्मानो तपश्चक्षुः च भैरवः ।

 

घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानदः ॥ ६१ ॥

 

नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः ।

 

गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ६२ ॥

 

भृगुर्वसिष्ठश्च्यवनो तुम्बुरुर्नारदोऽमलः ।

 

विश्वक्षेत्रं विश्वबीजं विश्वनेत्रश्च विश्वपः ॥ ६३ ॥

 

याजको यजमानश्च पावकः पितरस्तथा ।

 

श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयुतस्स्वरः ॥ ६४ ॥

 

राजेन्द्रो भूपतिः कण्ठमाली संसारसारथिः ।

 

नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥ ६५ ॥

 

गणपः कीशपो भ्राता पिता माता च मारुतिः ।

 

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ६६ ॥

 

कामजित् कामदहनः कामः काम्यफलप्रदः ।

 

मुद्राहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ६७ ॥

 

नखदम्ष्ट्रायुधो विष्णुभक्तोऽभयवरप्रदः ।

 

दर्पहा दर्पदो दृप्तः शतमूर्तिः अमूर्तिमान् ॥ ६८ ॥

 

महानिधिर्महाभागो महाभोगो महार्थदः ।

 

महाकारो महायोगी महातेजा महाद्युतिः ॥ ६९ ॥

 

महाकर्मा महानादो महामन्त्रो महामतिः ।

 

महाशयो महोदारो महादेवात्मको विभुः ॥ ७० ॥

 

रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः ।

 

अम्भोधिलङ्घनः सिंहो नित्यो धर्मप्रमोदनः ॥ ७१ ॥

 

जितामित्रो जयः सामो विजयो वायुवाहनः ।

 

जीवदाता सहस्रांशुः मुकुन्दो भूरिदक्षिणः ॥ ७२ ॥

 

सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः ।

 

सप्तपातालभरणः सप्तर्षिगणवन्दितः ॥ ७३ ॥

 

सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।

 

सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ७४ ॥

 

सप्तलोकैकमकुटः सप्तहोता स्वराश्रयः ।

 

सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥ ७५ ॥

 

सप्तसामोपगीतश्च सप्तपातालसंश्रयः ।

 

मेधावी कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ७६ ॥

 

सर्ववश्यकरो भर्गो दोषघ्नः पुत्रपौत्रदः ।

 

प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः ॥ ७७ ॥

 

पराभिचारशमनो दुःखघ्नो बन्धमोक्षदः ।

 

नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ७८ ॥

 

नरनारायणस्तुत्यो नरनाथो महेश्वरः ।

 

मेखली कवची खड्गी भ्राजिष्णुर्विष्णुसारथिः ॥ ७९ ॥

 

बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः ।

 

दुष्टग्रहनिहन्ता च पिशाचग्रहघातुकः ॥ ८० ॥

 

बालग्रहविनाशी च धर्मोनेता कृपाकरः ।

 

उग्रकृत्योग्रवेगश्च उग्रनेत्रः शतक्रतुः ॥ ८१ ॥

 

शतमन्युः स्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः ।

 

समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥ ८२ ॥

 

रक्षोघ्नहस्तो ब्रह्मेशः श्रीधरो भक्तवत्सलः ।

 

मेघनादो मेघरूपो मेघवृष्टिनिवारकः ॥ ८३ ॥

 

मेघजीवनहेतुश्च मेघश्यामः परात्मकः ।

 

समीरतनयो बोद्धा तत्त्वविद्याविशारदः ॥ ८४ ॥

 

अमोघोऽमोघवृद्धिश्च इष्टदोऽनिष्टनाशकः ।

 

अर्थो अर्थापहारी च समर्थो रामसेवकः ॥ ८५ ॥

 

अर्थी धन्यस्सुरारातिः पुण्डरीकाक्ष आत्मभूः ।

 

सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ ८६ ॥

 

अचलोद्धारको नित्यः सेतुकृद्रामसारथिः ।

 

आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शमः ॥ ८७ ॥

 

वराहो नारसिंहश्च वामनो जमदग्निजः ।

 

रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरः ॥ ८८ ॥

 

नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः ।

 

कर्माध्यक्षः सुराध्यक्षो विश्रमो जगताम्पतिः ॥

 

जगन्नाथः कपिश्रेष्ठः सर्वावासः सदाश्रयः ।

 

सुग्रीवादिस्तुतः शान्तः सर्वकर्म प्लवङ्गमः ॥ ९० ॥

 

नखदारितरक्षश्च नखायुधविशारदः ।

 

कुशलः सुधनः शेषो वासुकिस्तक्षकस्स्वरः ॥ ९१ ॥

 

स्वर्णवर्णो बलाढ्यश्च रामपूज्योऽघनाशनः ।

 

कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ ९२ ॥

 

किल्यारावहतारातिगर्वः पर्वतभेदनः ।

 

वज्राङ्गो वज्रवेगश्च भक्तो वज्रनिवारकः ॥ ९३ ॥

 

नखायुधो मणिग्रीवो ज्वालामाली च भास्करः ।

 

प्रौढ प्रतापस्तपनो भक्ततापनिवारकः ॥ ९४ ॥

 

शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः ।

 

सुस्वस्थोऽष्टास्यहा दुःखशमनः पवनात्मजः ॥ ९५ ॥

 

पावनः पवनः कान्तो भक्तागस्सहनो बलः ।

 

मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ ९६ ॥

 

क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः ।

 

श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥ ९७ ॥

 

अस्थूलस्त्वनणुर्भर्गो देवः संसृतिनाशनः ।

 

अध्यात्मविद्यासारश्च अध्यात्मकुशलः सुधीः ॥ ९८ ॥

 

अकल्मषः सत्यहेतुः सत्यगः सत्यगोचरः ।

 

सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ ९९ ॥

 

अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः सुधीः ।

 

भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृत् ॥ १०० ॥

 

मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः ।

 

क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ १०१ ॥

 

कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः ।

 

लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः ॥ १०२ ॥

 

विपश्चित् कविरानन्दविग्रहोऽनन्यशासनः ।

 

फल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ १०३ ॥

 

योगवेद्यो योगरक्तो योगयोनिर्दिगम्बरः ।

 

अकारादिक्षकारान्तवर्णनिर्मितविग्रहः ॥ १०४ ॥

 

उलूखलमुखः सिंहः संस्तुतः परमेश्वरः ।

 

श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ १०५ ॥

 

सुशर्माऽमितशर्मा च नारायणपरायणः ।

 

जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ १०६ ॥

 

हरिरुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः ।

 

गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ १०७ ॥

 

नागकन्याभयध्वंसी रुक्मवर्णः कपालभृत् ।

 

अनाकुलो भवोऽपायोऽनपायो वेदपारगः ॥ १०८ ॥

 

अक्षरः पुरुषो लोकनाथो रक्षः प्रभुर्दृढः ।

 

अष्टाङ्गयोगफलभुक् सत्यसन्धः पुरुष्टुतः ॥ १०९ ॥

 

श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः ।

 

पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥ ११० ॥

 

योगिनीबृन्दवन्द्यश्च शत्रुघ्नोऽनन्तविक्रमः ।

 

ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥ १११ ॥

 

अप्रपञ्चः सदाचारः शूरसेनविदारकः ।

 

वृद्धः प्रमोदश्चानन्दः सप्तजिह्वापतिर्धरः ॥ ११२ ॥

 

नवद्वारपुराधारः प्रत्यग्रः सामगायकः ।

 

षट्चक्रधामा स्वर्लोको भयहृन्मानदोऽमदः ॥ ११३ ॥

 

सर्ववश्यकरः शक्तिर्नेता चाऽनन्तमङ्गलः ।

 

अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः ॥ ११४ ॥

 

धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः ।

 

नन्दिप्रियः स्वतन्त्रश्च मेखली समरप्रियः ॥ ११५ ॥

 

लोहाङ्गः सर्वविद्धन्वी षट्कलश्शर्व ईश्वरः ।

 

फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ ११६ ॥

 

धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः ।

 

पञ्चविंशतितत्त्वज्ञस्तारकः ब्रह्मतत्परः ॥ ११७ ॥

 

त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः ।

 

ऊर्जस्वान् निर्गलः शूली माली गर्भोनिशाचरः ॥ ११८ ॥

 

रक्ताम्बरधरो रक्तो रक्तमालाविभूषणः ।

 

वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥ ११९ ॥

 

जयोऽजयपरीवारः सहस्रवदनः कविः ।

 

शाकिनीढाकिनीयक्षरक्षोभूतौघभञ्जनः ॥ १२० ॥

 

सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।

 

शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १२१ ॥

 

चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा ।

 

सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥ १२२ ॥

 

स्मृतिर्बीजं सुरेशानः संसारभयनाशनः ।

 

उत्तमः श्रीपरीवारः श्रीभूदुर्गा च कामधृक् ॥ १२३ ॥

 

सदागतिर्मातरिश्वा रामपादाब्जषट्पदः ।

 

नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ १२४ ॥

 

रामदूतो लोकबन्धुरन्तरात्मा मनोरमः ।

 

श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः ॥ १२५ ॥

 

रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः ।

 

पुण्यश्लोकः परानन्दः परेशः प्रियसारथिः ॥ १२६ ॥

 

लोकस्वामी मुक्तिदाता सर्वकारणकारणः ।

 

महाबलो महावीरः पारावारगतिर्गुरुः ॥ १२७ ॥

 

समस्तलोकसाक्षी च समस्तसुरवन्दितः ।

 

सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ १२८ ॥

 

इति श्री आञ्जनेयसहस्रनामस्तोत्रम् ॥

 

 
Translate »