|| श्री देवी स्तुति ||
(देवीभागवततः)

विष्णुरुवाच ।
नमो देवि महामाये सृष्टिसंहारकारिणि ।
अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे ॥ ४०॥

न ते रूपं विजानामि सगुणं निर्गुणं तथा ।
चरित्राणि कुतो देवि सङ्ख्यातीतानि यानि ते ॥ ४१॥

अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः ।
यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः ॥ ४२॥

ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः ।
न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः ॥ ४३॥

अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके ।
त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम् ॥ ४४॥

श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ ।
ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ ॥ ४५॥

आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे ।
कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे ॥ ४६॥

मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् ।
ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम् ॥ ४७॥

साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा ।
दृप्तौ तौ वरदानेन तव देवार्तिनाशने ॥ ४८॥

हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च ।

इति श्रीदेवीभागवते प्रथमस्कन्धे नवमाध्यायान्तर्गता
विष्णुना कृता देवीस्तुतिः सम्पूर्णा ।

Translate »