|| श्री दुर्गाष्टकम् ||

 

दुर्गे परेशि शुभदेशि परात्परेशि, वन्द्ये महेशदयिते करूणार्णवेशि ।

 

स्तुत्ये स्वधे सकलतापहरे सुरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

 

दिव्ये नुते श्रुतिशतैर्विमले भवेशि, कन्दर्पदाराशतसुन्दरि माधवेशि ।

 

मेधे गिरीशतनये नियते शिवेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥

 

रासेश्वरि प्रणततापहरे कुलेशि, धर्मप्रिये भयहरे वरदाग्रगेशि ।

 

वाग्देवते विधिनुते कमलासनेशि, कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥

 

पूज्ये महावृषभवाहिनि मंगलेशि, पद्मे दिगम्बरि महेश्वरि काननेशि ।

 

रम्येधरे सकलदेवनुते गयेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥

 

श्रद्धे सुराऽसुरनुते सकले जलेशि, गंगे गिरीशदयिते गणनायकेशि ।

 

दक्षे स्मशाननिलये सुरनायकेशि,  कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥

 

तारे कृपार्द्रनयने मधुकैटभेशि,  विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।

 

ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि, कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥

 

मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि, माहेश्वरि त्रिनयने प्रबले मखेशि ।

 

तृष्णे तरंगिणि बले गतिदे ध्रुवेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥

 

विश्वम्भरे सकलदे विदिते जयेशि, विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।

 

मातः सरोजनयने रसिके स्मरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥

 

दुर्गाष्टकं पठति यः प्रयतः प्रभाते, सर्वार्थदं हरिहरादिनुतां वरेण्यां ।

 

दुर्गां सुपूज्य महितां विविधोपचारैः, प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥

 

॥ इति श्री मत्परमहंसपरिव्राजकाचार्य

 

श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि-

 

श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्रीमदनन्तानन्द-सरस्वति

 

विरचितं श्री दुर्गाष्टकं सम्पूर्णम्॥

 

Translate »