|| श्री गंगाधर आरती ||

ॐ जय गंगाधर जय हर, जय गिरिजाधीशा ।
त्वं मां पालय नित्यं, कृपया जगदीशा ॥ ॐ हर हर हर महादेव ॥ 

कैलासे गिरिशिखरे, कल्पद्रुमविपिने ।
गुंजति मधुकरपुंजे, कुंजवने गहने ॥ ॐ हर हर हर महादेव ॥ 

कोकिलकूजित खेलत, हंसावन ललिता ।
रचयति कलाकलापं, नृत्यति मुदसहिता ॥ ॐ हर हर हर महादेव ॥ 

तस्मिंल्ललितसुदेशे, शाला मणिरचिता ।
तन्मध्ये हरनिकटे, गौरी मुदसहिता ॥ ॐ हर हर हर महादेव ॥ 

क्रीडा रचयति, भूषारंचित निजमीशम् ‌।
इंद्रादिक सुर सेवत, नामयते शीशम्‌ ॥ ॐ हर हर हर महादेव ॥ 

बिबुधबधू बहु नृत्यत, हृदये मुदसहिता ।
किन्नर गायन कुरुते, सप्त स्वर सहिता ॥ ॐ हर हर हर महादेव ॥ 

धिनकत थै थै धिनकत, मृदंग वादयते ।
क्वण क्वण ललिता वेणुं, मधुरं नाटयते ॥ ॐ हर हर हर महादेव ॥ 

रुण रुण चरणे रचयति, नूपुरमुज्ज्वलिता ।
चक्रावर्ते भ्रमयति, कुरुते तां धिक तां ॥ ॐ हर हर हर महादेव ॥ 

तां तां लुप चुप, तां तां डमरू वादयते।
अंगुष्ठांगुलिनादं, लासकतां कुरुते ॥ ॐ हर हर हर महादेव ॥ 

कपूर्रद्युतिगौरं, पञ्चाननसहितम् ।
त्रिनयनशशिधरमौलिं, विषधरकण्ठयुतम्‌ ॥ ॐ हर हर हर महादेव ॥ 

सुन्दरजटायकलापं, पावकयुतभालम् ‌।
डमरुत्रिशूलपिनाकं, करधृतनृकपालम्‌ ॥ ॐ हर हर हर महादेव ॥ 

मुण्डै रचयति माला, पन्नगमुपवीतम् ‌।
वामविभागे गिरिजा, रूपं अतिललितम्‌ ॥ ॐ हर हर हर महादेव ॥ 

सुन्दरसकलशरीरे, कृतभस्माभरणम्‌।
इति वृषभध्वजरूपं, तापत्रयहरणं ॥ ॐ हर हर हर महादेव ॥ 

शंखनिनादं कृत्वा, झल्लरि नादयते ।
नीराजयते ब्रह्मा, वेदऋचां पठते ॥ ॐ हर हर हर महादेव ॥ 

अतिमृदुचरणसरोजं, हृत्कमले धृत्वा ।
अवलोकयति महेशं, ईशं अभिनत्वा ॥ ॐ हर हर हर महादेव ॥ 

ध्यानं आरति समये, हृदये अति कृत्वा ।
रामस्त्रिजटानाथं, ईशं अभिनत्वा ॥ ॐ हर हर हर महादेव ॥ 

संगतिमेवं प्रतिदिन, पठनं यः कुरुते ।
शिवसायुज्यं गच्छति, भक्त्या यः श्रृणुते ॥ ॐ हर हर हर महादेव ॥

Translate »