|| श्री कालिकाष्टकम् ||

ध्यानम् ।
गलद्रक्तमुण्डावलीकण्ठमाला, महोघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी, महाकालकामाकुला कालिकेयम् ॥ १॥

भुजेवामयुग्मे शिरोऽसिं दधाना, वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तना भारनम्रा, लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २॥

शवद्वन्द्वकर्णावतंसा सुकेशी, लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभिश्-चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३॥

 

॥ अथ स्तुतिः ॥

 

विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्, समाराध्य कालीं प्रधाना बभूबुः ।
अनादिं सुरादिं मखादिं भवादिं, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १॥

जगन्मोहिनीयं तु वाग्वादिनीयं, सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २॥

इयं स्वर्गदात्री पुनः कल्पवल्ली, मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं,स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३॥

सुरापानमत्ता सुभक्तानुरक्ता,लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४॥

चिदानन्दकन्दं हसन् मन्दमन्दं, शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५॥

महामेघकाली सुरक्तापि शुभ्रा, कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६॥

क्षमस्वापराधं महागुप्तभावं, मया लोकमध्ये प्रकाशिकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७॥

यदि ध्यानयुक्तं पठेद् यो मनुष्यस्- तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः, स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकम् सम्पूर्णम् ॥

 

Translate »