|| श्री नमश्शिवाष्टकम् ||

संसारदावानलशामकाय
मृत्युञ्जयायामितविक्रमाय ।
सुरासुरौघार्चितपादुकाय
शिवासमेताय नमः शिवाय ॥ 1॥

कुन्देन्दुशङ्खस्फटिकोपमाय
महेश्वरायाश्रितवत्सलाय ।
श्रीनीलकण्ठाय यमान्तकाय
शिवासमेताय नमः शिवाय ॥ 2॥

भुजङ्गचक्राधिपभूषणाय
नानामणिभ्राजितकुण्डलाय ।
कर्पूरगौराय सुरेश्वराय
शिवासमेताय नमः शिवाय ॥ 3॥

घोराधिकाघौघनिवारणाय
स्वर्गापवर्गादिफलप्रदाय ।
निरामयायान्धकसूदनाय
शिवासमेताय नमः शिवाय ॥ 4॥

त्रिकाग्निकालाय मनोन्मनाय ।
त्रियम्बकाय त्रिपुरान्तकाय ।
कालाग्निरुद्राय जगन्मयाय
शिवासमेताय नमः शिवाय ॥ 5॥

दयासमुद्राय निधीश्वराय
धनेशमित्राय सुधामयाय ।
कारुण्यरूपाय मनस्कराय
शिवासमेताय नमः शिवाय ॥ 6॥

ब्रह्मेन्द्रविष्ण्वादिसुरार्चिताय
देवादिदेवाय दिगम्बराय ।
अनन्तकल्याणगुणार्णवाय
शिवासमेताय नमः शिवाय ॥ 7॥

वेदान्तवेद्याय जगन्मयाय
कैलासवासाय शिवाधराय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमः शिवाय ॥ 8॥

इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनः पुनः प्रणम्याथ स्कन्दस्तस्थौ कृताञ्जलिः ॥ 9॥

॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥

Translate »