|| श्री सूर्य दिव्य कवचम् ||
ॐ अस्य श्रीसूर्यनारायणदिव्यकवचस्तोत्रमहामन्त्रस्य
हिरण्यगर्भ ऋषिः । अनुष्टुप्छन्दः श्रीसूर्यनारायणो देवता ।
सूं बीजं, र्यां शक्तिः, यां कीलकम् ।
श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः ।
ॐ श्रीसूर्यनारायणाय अङ्गुष्ठाभ्यां नमः
पद्मिनीवल्लभाय तर्जनीभ्यां नमः
दिवाकराय मध्यमाभ्यां नमः ॥

भास्कराय अनामिकाभ्यां नमः ॥

मार्ताण्डाय कनिष्ठिकाभ्यां नमः ॥

आदित्याय करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदन्यासः
लोकत्रयेति दिग्बन्धः ।
ध्यानं
त्रिमूर्तिरूपं विश्वेशं शूलमुद्गरधारिणम् ।
हिरण्यवर्णं सुमुखं छायायुक्तं रविं भजे ॥

अथ स्तोत्रम् ।
भास्करो मे शिरः पातु ललाटं लोकबान्धवः ।
कपोलौ त्रयीमयः पातु नासिकां विश्वरूपभृत् ॥ १॥

नेत्रे चाधोक्षजः पातु कण्ठं सप्ताश्ववाहनः ।
मार्ताण्डो मे भुजौ पातु कक्षौ पातु दिवाकरः ॥ २॥

पातु मे हृदयं पूषा वक्षः पातु तमोहरः ।
कुक्षिं मे पातु मिहिरो नाभिं वेदान्तगोचरः ॥ ३॥

द्युमणिर्मे कटिं पातु गुह्यं मे अब्जबान्धवः ।
पातु मे जानुनी सूर्यो ऊरू पात्वुरुविक्रमः ॥ ४॥

चित्रभानुस्सदा पातु जानुनी पद्मिनीप्रियः ।
जङ्घे पातु सहस्रांशुः पादौ सर्वसुरार्चितः ॥ ५॥

सर्वाङ्गं पातु लोकेशो बुद्धिसिद्धिगुणप्रदः ।
सहस्रभानुर्मे विद्यां पातु तेजः प्रभाकरः ॥ ६॥

अहोरात्रौ सदा पातु कर्मसाक्षी परन्तपः ।
आदित्यकवचं पुण्यं यः पठेत्सततं शुचिः ॥ ७॥

सर्वरोगविनिर्मुक्तो सर्वोपद्रववर्जितः ।
तापत्रयविहीनस्सन् सर्वसिद्धिमवाप्नुयात् ॥ ८॥

संवत्सरेण कालेन सुवर्णतनुतां व्रजेत् ।
क्षयापस्मारकुष्ठादि गुल्मव्याधिविवर्जितः ॥ ९॥

सूर्यप्रसादसिद्धात्मा सर्वाभीष्टफलं लभेत् ।
आदित्यवासरे स्नात्वा कृत्वा पायसमुत्तमम् ॥ १०॥

अर्कपत्रे तु निक्षिप्य दानं कुर्याद्विचक्षणः ।
एकभुक्तं व्रतं सम्यक्संवत्सरमथाचरेत् ।
पुत्रपौत्रान् लभेल्लोके चिरञ्जीवी भविष्यति ॥ ११॥

स्वर्भुवर्भूरोमिति दिग्विमोकः ।

इति श्रीहिरण्यगर्भसंहितायां श्रीसूर्यनारायणदिव्यकवचस्तोत्रं सम्पूर्णम् ।

 

Translate »