|| श्री वराह कवचम् ||

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥

तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥

श्रीसूतः –
श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा ।
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १॥

श्रीपार्वत्युवाच –
श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ।
श्रोतुं तद्देवमाहात्म्यं तस्माद्वर्णय मे पुनः ॥ २॥

श्रीशङ्कर उवाच –
श‍ृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ।
सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते ॥ ३॥

नित्यपुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते ।
जाता श्रमापहा पुण्या वराहश्रमवारिणा ॥ ४॥

विष्णोरङ्गुष्ठसंस्पर्शात्पुण्यदा खलु जाह्नवी ।
विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५॥

महानदीसहस्त्रेण नित्यदा सङ्गता शुभा ।
सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६॥

तस्या आग्नेयभागे तु अश्वत्थच्छाययोदके ।
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥ ७॥

दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ।
कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८॥

आधिव्याधिविनिर्मुक्तो ग्रहपीडाविवर्जितः ।
भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेद्ध्रुवम् ॥ ९॥

अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १०॥

क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ।
वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११॥

शत्रुपीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ।
लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥ १२॥

भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ।
शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३॥

श्रीपार्वत्युवाच –
तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये ।
सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः ।
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४॥

श्रीशङ्कर उवाच –
श‍ृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् ।
येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥ १५॥

अङ्गरक्षाकरं पुण्यं महापातकनाशनम् ।
सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६॥

विषाभिचारकृत्यादि शत्रुपीडानिवारणम् ।
नोक्तं कस्यापि पूर्वं हि गोप्याद्गोप्यतरं यतः ॥ १७॥

वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने ।
युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८॥

वराहकवचाद्गुप्तो नाशुभं लभते नरः ।
वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९॥

छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः ।
प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २०॥

कृतस्वाङ्गकरन्यासः सपवित्र उदङ्मुखः ।
ओं भूर्भुवःसुवरिति नमो भूपतयेऽपि च ॥ २१॥

नमो भगवते पश्चाद्वराहाय नमस्तथा ।
एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२॥

नमः श्वेतवराहाय महाकोलाय भूपते ।
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३॥

स्रवतुण्डाय धीराय परब्रह्मस्वरूपिणे ।
वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४॥

अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि ।
ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥ २५॥

ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं
शङ्खारिसर्ववरदाभययुक्तबाहुम् ।
ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं
पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६॥

वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः ।
हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७॥

उत्तरे भूमिहृत्पातु अधस्ताद्वायु वाहनः ।
ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८॥

प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु ।
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९॥

प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः ।
निशीन्द्रगर्वहा पातु पातूषः परमेश्वरः ॥ ३०॥

अटव्यामग्रजः पातु गमने गरुडासनः ।
स्थले पातु महातेजाः जले पात्ववनीपतिः ॥ ३१॥

गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु ।
झिल्लिकावरदः पातु स्वग्रामे करुणाकरः ॥ ३२॥

रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् ।
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३॥

तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् ।
क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४॥

हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् ।
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५॥

जानू च जयकृत्पातु पातूरू पुरुषोत्तमः ।
रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६॥

पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः ।
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७॥

महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः ।
प्रभञ्जनपतिर्बाहू करौ कामपिताऽवतु ॥ ३८॥

हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः ।
सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९॥

मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु ।
नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४०॥

फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः ।
शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१॥

सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः ।
इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२॥

यः पठेच्छृणुयाद्वापि तस्य मृत्युर्विनश्यति ।
तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥ ४३॥

राजदस्युभयं नास्ति राज्यभ्रंशो न जायते ।
यन्नामस्मरणाद्भीताः भूतवेताळराक्षसाः ॥ ४४॥

महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् ।
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५॥

शत्रुसैन्यक्षयप्राप्तिः दुःखप्रशमनं तथा ।
उत्पातदुर्निमित्तादि सूचितारिष्टनाशनम् ॥ ४६॥

ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः ।
धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७॥

जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीक्षणात् ।
कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८॥

भूम्योपदिष्टकवचधारणान्नरकोऽपि च ।
सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥ ४९॥

अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५०॥

अपूर्वराज्यसंप्राप्तिं नष्टस्य पुनरागमम् ।
लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१॥

जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् ।
दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२॥

कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि ।
भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३॥

इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् ।
वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४॥

महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् ।
वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥ ५५॥

श्रीसूतः –
इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा ।
विनायकगुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ।
कवचस्य प्रभावेन लोकमाता च पार्वती ॥ ५६॥

य इदं श‍ृणुयान्नित्यं यो वा पठति नित्यशः ।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ ५७॥

इति श्रीवराहकवचं सम्पूर्णम् ।

Translate »